SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ ४.१.४] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गृह्यसूत्रे । ॥ ॐ ॥ * आहिताग्निचेदुपतपेत्प्राच्यामुदीच्यामपराजितायां वा दिश्युदवस्येत् ॥ १ ॥ श्राहिताग्निश्चेत् व्याधिरूपतपेत् पीडयेत् । तथा सति श्राहिताग्निरग्निभिः सह ग्रामान्निष्क्रम्य प्राच्यामुदीच्यामपराजितायां वा दिशि उदवस्येत् । गत्वा तत्रैव तिष्ठेत् यावदगदो भवति ॥ १ ॥ ग्रामकामा अग्नय इत्युदाहरन्ति ॥ २ ॥ १९५ श्रयो ग्रामकामा इति ब्रह्मवादिनः प्रवदन्ति । तस्मादुदवस्थेत्। ग्रामकामले सत्यपि किमित्युदवस्येदित्याशङ्क्याह ॥ २ ॥ आशंसन्त एनं ग्राममाजिगमिषन्तोगदङ्कुर्युरिति विज्ञायते ॥ ३ ॥ ग्राममागन्तुमिच्छन्तोऽमय एनमाहिताग्निमाशंसन्ते । श्रयमगदो भवेदिति । श्रशंसमानाश्च एनं अगदं अरागं कुर्युः एवं हि श्रूयते । श्रुत्याक ह्यकर्म समुत्पन्न श्रुतिमूलमिति दर्शनार्थः सर्वत्र ॥ ३ ॥ अगदः सेामेन पशुनेष्ट्येष्ट्वावस्येत् ॥ ४ ॥ अगदः अरोगः । सेामादिभिरिधा ग्रामं प्रविशेत् । श्रथ कः सोमः * व्याहिताग्निं इति मुद्रितपुस्तके, तन समीचीनं । + प्रातरिति सो० पु० पाठः । 2 c2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy