SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१.२.३] गृह्यसूत्रे | दक्षिणोतरी पाणी | पवित्रे व्याख्याते । सव्यं पाणिं प्रागङ्गुलिमुत्तानं । विधाय तस्मिन् प्रागग्रे पवित्रे निधाय दक्षिणं पाणिं न्यञ्चं प्रागङ्गुलिं तेन सन्दध्यादित्यर्थः । विज्ञायते श्रूयत इत्यर्थः । श्रुत्वाकर्षः सर्वमिदं शास्त्रं श्रुतिमूलमिति दर्शयितुं । द्यावापृथिव्योः सन्धिमीक्षमाण इति नोर्ध्वमधस्तिर्य्यग्वे क्षेतेत्यर्थः । सम्मील्य वाऽक्षिणी । अन्येन वा येन प्रकारेणात्मानं समाहितमनसं मन्येत तथा युक्तोऽधीयीत. न सन्धीक्षणसम्मोलननियमः । स्वाध्यायवचनं सावित्र्या अपि स्वाध्यायधर्मसिद्ध्यर्थं । तेन 'सावित्री मन्वाद' [ट०० ३.२.४] इति सावित्र्या अनुवचने सत्यपि सामिधेनीधर्म ऐकश्रुत्यं ऋगन्ते च प्रणवेो न भवतीति सिद्धम् ॥ २ ॥ ॐ पूर्वी व्याहृतीः ॥ ३ ॥ १५६ प्रणवमादौ सकृदुक्का ततस्तिस्रो व्याहृतीः समस्ता ब्रूयात् । प्रतिव्याहृति प्रणवशङ्का नैव कार्या. महत्कृतेनेत्र प्रणवेन ॐ पूर्वलसिद्धेः । यथा 'अध्वर्युमुखाः' इत्यत्र एकेनैवाध्वर्युा सर्वेऽध्वर्युमुखा भवन्ति तददत्रापि पृथक् कल्पनायां प्रमाणाभावाच्च । ननु चतमणांचे व्याहृतिसंज्ञा कृता । सत्यं कृता. होमे तु सा न सर्वच | तेनात्र तिसृणामिति सिद्धं । 'भूर्भुवः खरित्येता वाव व्याहृतयः' इति श्रुतिः । अपि च त्तैत्तिरीयश्रुतिरेषां मूलमित्युक्तं । तत्र च एवं श्रूयते । 'ॐमिति प्रतिपद्य भूर्भुवः स्वरित्याह । सावित्रीं गायत्रीं त्रिरम्वाह । पच्छोऽर्द्धर्चशोऽनवानं । स्वाध्यायमधीयीत । नमो ब्रह्मण इति परिधानीयां चिरन्वाह' इति । तस्माद्यदुकं तत्सम्यक् ॥ ३ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy