SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याश्वलायनीये [ ३.२.२] प्राग्वादग्वा ग्रामान्निष्कम्याप आसुत्य शुचौ देशे यज्ञोपवीत्याचम्यालिन्नवासा दभीणां महदुपस्तीर्य प्राकूलानान्तेषु प्राङ्मुख उपविश्योपस्थं कृत्वा दक्षिणतरी पाणी सन्धाय पवित्रवन्तौ विज्ञायते अपां वा एष ओषधीनां रसो यहभीः सरसमेव तद्दृह्म करोति द्यावापृथिव्योः सन्धिमोक्षमाणः संमील्य वा यथा वा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत स्वाध्यायं ॥ २ ॥ वाशब्ददयमन्यस्यां वाऽनिन्दितायान्दिशि कार्यमित्येवमर्थं. बहिरसम्भवे ग्रामेऽध्येतव्यमित्येवमर्थं च । तथाच श्रुतिः । 'ग्रामे मनसा स्वाध्यायमधीयीत्' इति । श्रनुत्येति स्नात्वेत्यर्थः । श्रा इतिवचनं अपो वगाह्य स्नायादित्येवमर्थं । चौ देशे इतिवचनं शुचौ देशे यत्र क्वाप्यधीयीत न तीरनियम इत्येवमर्थं । यज्ञोपवीतिग्रहणं नियमेनात्र यज्ञोपवीती स्यादित्येवमर्थं । तेन दहनकर्मणि प्राचीनावीतित्वं सिद्ध ं । श्राचम्येतिवचनङ्कर्माङ्गाचमनविधानार्थं अक्लिन्नवासा इति श्रनार्द्रवासा भवेदित्यर्थः । ततः प्राकूलानां दभीणां महदुपस्तीर्य तेषु प्रमुख उपविश्योपस्थं कृत्वा दक्षिणोत्तरौ पाणी पवित्रवन्तैौ सन्धायेति । महदिति वह्नित्यर्थः । प्राक्कूलानां प्रागग्राणं इत्यर्थः । प्राङ्मुख इतिवचनन्नियमेनात्र प्राङ्मुखः स्यादित्येवमर्थं तेनान्यच क्वचिदुदमुखतापि सिद्धा । दक्षिणोत्तरेणेपस्ट कुर्यात् अपेकत्वात् । दक्षिण उत्तरो यथेोः पाणोस्ती 1 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy