SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२. १०.७] रह्यसूत्रे। क्षेत्रस्यानुवातं. क्षेत्रस्य पतिना वयमिति प्रत्यूचं जुहुयाज पेद्दा ॥ ४ ॥ __ क्षेत्रस्यानुवातं देशं गत्वा तत्रोपलेपनादि कृत्वा जुहुयात् जपेवेदं सूक्तं तत्रस्थ एव। पादग्रहणेऽपि सामर्थात् सनग्रहणं । प्रत्यचमिति व्याख्यातं ॥ ४ ॥ गाः प्रतिष्ठमाना अनुमन्त्रयेत. मयोभूवाता अभि वा तूसा इति हाभ्याम् ॥५॥ भक्षणार्थमरण्यं प्रति गच्छन्तीगी अनुमन्त्रयेताइरहः आत्मीया अन्या वा. न नियमः ॥ ५ ॥ आयतीः. यासामूधश्चतुबिलं मधोः पूर्ण घृतस्य च । ता नः सन्तु पयस्वतीर्बह्वीगाष्टे घृताच्यः। उप मैतु मयोभुव अर्ज चौजश्च बिभ्रतीः। दहाना अक्षितं पयो मयि गोष्ठे निविशध्वं । यथा भवाम्यत्तमा या देवेषु तन्वामरयन्तेति च सूक्त शेषं ॥ ६ ॥ भक्षयित्वा ग्रामं प्रत्यागच्छन्ती अनुमन्त्रयेताहरहः यामामित्यग्भ्यां. सूतशेषेण च ॥ ६ ॥ अागावीयमेके ॥ ७॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy