SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. २४.६] मृह्यसूत्रे। १०३ ऋत्विजो वृत्वा मधुपर्कमाहरेत् ॥ १ ॥ दद्यादित्यर्थः ॥ १॥ स्नातकायोपस्थिताय ॥२॥ उपस्थिताय कृतसमावर्त्तनाय तस्मिन्नहनि ग्टहानभ्यागताय विवाहार्थिने च ॥ २ ॥ राज्ञे च ॥३॥ उपस्थिताय ॥ ३॥ आचार्यश्वशुरपितृव्यमातुलानाञ्च ॥ ४॥ प्राचार्यादीनां पूर्वयोरसमासेन निर्देशस्वतुल्यत्वज्ञापनार्थः । तेन स्नातकाय तदहरेव देयः। यत्रैनं पूजयिष्यन्तो भवन्तीति वचनात्. विवाहार्थिने च । राजे त्वहरहरभ्यागताय । श्राचार्यादीनां प्रति वत्सरोषितागतानां शास्त्रान्तरदर्शनादिशेधो लब्धः॥ ४ ॥ अप्रसिद्धत्वान्मधुपर्कखरूपमाह। दधनि मध्वानीय॥५॥ आनयतिरत्र सेचनकमा. श्रामिच्येत्यर्थः ॥ ५ ॥ सर्पिी मध्वलाभे॥६॥ दूदं वचनं मध्वलाभे अयमेव प्रतिनिधिर्भवति नान्यस्तैलादिरित्येवमर्थ ॥ ६ ॥ अल्पत्वाद्दातुः कर्म पूर्वमाह । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy