SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org बाश्वलायनी ये Acharya Shri Kailassagarsuri Gyanmandir [3.ε.c] प्रादुष्कर होमकाला व्याख्याता ॥ ५ ॥ प्रादुष्करणं नाम अपराहे गाईपत्यं प्रज्वाल्येति एवं प्रातर्यु - टायामिति च प्रदोषान्तो होमकालः सङ्गवान्तः प्रातरिति । एतावेव भवतो नान्यदित्यर्थः ॥ ५ ॥ है। म्यं च मांसवर्जम् ॥ ६ ॥ होम्यं चाग्निहोत्रेण व्याख्यातं । पयसा नित्य होम इत्यादि पञ्च द्रव्याण्याम्नातानि । मांसवर्जमिति मांगप्रतिषेधात् शास्त्रान्तरे दृष्टमपि हाम्यं भवतीति गम्यते । पयो दधि यवागूश्च सर्पिरोदनतण्डुलाः । सोमो मांसं तथा तैलमापस्तानि दशैव तु ॥ द्रवद्रव्याणि स्रुवेण जुहोति । कठिनानि तु पाणिना । येन द्रव्येण सायं जुहोति तेनैव प्रातः प्रतिनिधिवर्जम् ॥ ६ ॥ कामं तु व्रीहियवतिलैः॥७॥ कामवचनं पूर्वोक्ताभावे कथमेतेषां ग्रहणं स्यात् इत्येवमर्थं । ब्रह्मादयश्च प्रत्येकं साधनानि न मिश्राणि । तच्च न्यायतोऽवगन्तव्यम् ॥ ७॥ अग्नये स्वाहेति सायं जुहुयात् सूर्याय स्वाहेति प्रातस्तूष्णीं द्वितीये उभयच ॥ ८ ॥ ॥ ९ ॥ तृष्ण द्वितीये श्राद्धती जुहोति । तृष्णींवचनं प्रजापतिध्यानार्थं । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy