SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8 तदग्निपरिग्रहणं अग्निहोत्रविधानेन भवति । ५ होमादिकालव्याख्या। ६ होमद्रव्यकथनं। ७ द्रव्याभावे द्रव्यान्तरकथनं । - सायम्मातामः । इति प्रथमे नवमी कण्डिका । अथ प्रथमे दशमी कण्डिका । सूत्र। १ पार्वणस्थालोयाकः । २ भोजननियमः। ३ इध्मावहिंघोळन्धनं। ४ देवताकथनं। ५ काम्यदेवताकथन। है शूर्प मुछिनिवपनं । ७ शूर्पमुरि प्रोक्षणं । ८ घवघातप्रक्षालन नानाश्रपणानि ! एकत्रश्रपणम्बा। नानाश्रपणविधानं। एकत्र श्रषणविधानं । याज्योत्पवनादिः। १३ व्याघाराज्यभागौ खिरवडोमच । १४ व्याग्नेयादिहोमः। १५ याज्यभागयोर्यज्ञचक्षरूपत्वं । १६ यज्ञपुरुषस्य उपवेशननियमः | १७ छनेरुत्तर पूर्वदेशे होमः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy