SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५) अथ प्रथमे अटमी कण्डिका । सूत्रं । १ यानारोहण मन्त्रः । २ नावारोहणमन्त्रः । ३ उदकादुत्तारणमन्त्रः । ४ वधूर्यदि रोदिति तदा रतां जयेत् । ५ विवाहाग्नि ग्टहीत्वा गन्तव्यं । ६ देशरक्ष चतुष्प यादी जपमन्त्रः । ७ पथिका ईक्षकाः सन्ति चेत् तानेत या ईक्षेत । ८ ग्टहप्रवेशमन्त्रः । ६ उपवेशनदधिप्राशन हृदयाञ्जनादयः। १० विवाहावधि ब्रह्मचर्य धारणादिः । बिरात्रं हादशरात्रं वा ब्रह्मचर्य धावणं । १२ सम्बत्मरं वा ब्रह्मचर्य धारणं । १३ व्रतानन्तरं वधूवस्त्रदानं । १४ ब्राह्म गोभ्योऽनदानं । १५ स्वस्तिवाचनं । इति प्रथमे अष्टमी कण्डिका । अथ प्रथम नवमी कण्डिका । सूत्रं । १ पाणिग्रहणप्रति रह्याग्निपरिचरणं । २ अनौ नये प्रायश्चित्तं कृत्वा पुनरग्निपरिग्रहणं । ३ एके अग्न्यु पशान्ता पत्या ग्रहणं वदन्ति । 222 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy