SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्वलायनीये Acharya Shri Kailassagarsuri Gyanmandir अन्नं ब्राह्मणेभ्यः ॥ १४ ॥ दद्यादिति शेषः ॥ १४ ॥ अथ स्वस्त्ययनं वाचयीत ॥ १५ ॥ [१.८.२] ॥८॥ ॐ स्वस्तिं भवन्तो ब्रुवन्त्विति । ते च ॐ स्वस्तोति प्रत्यूचुः ॥ १५ ॥ इति प्रथमे अष्टमी कण्डिका ॥ ० ॥ पाणिग्रहणादि गृह्यं परिचरेत्स्वयं पत्यपि वा पुचः कुमार्यन्तेवासी वा ॥ १ ॥ पाणिग्रहणप्रम्टति ग्टह्यमग्निं परिचरेत् स्वयं पत्न्यादयो वा । पाणिग्रहणादिवचनं गृहप्रवेशनीयहेामानन्तरकाले प्रारम्भाशङ्कानिरृत्त्यर्थं । यद्विधास्यते तत्परिचरणं । * पत्नीकुमार्यै न हामकर्म कुर्यीतामित्येके । कुतः । स्त्रीणां मन्त्राऽनधिकारात् । श्रन्ये तु मामकं । कुतः । वचनात् । पत्नीसन्न हनवत् । श्रन्तेवासी शिष्यः ॥ १ ॥ नित्यानुग्टहीतं स्यात् ॥ २ ॥ अनुशब्दः परिशब्दस्य स्थाने । नित्यं परिग्टहीतं स्यादित्यर्थः । किमक्तं भवति । यदि विवाहाग्निर्नष्टः स्यात् ततो नष्टाहरणप्रा पत्नोकुमार होमकमेके इति सं० ० पु पाठः । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy