SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१. २. १३] ग्रह्यसूत्रे। *हैडिम्बिका राजमाषा माषा मुगा मसृरिकाः। लझ्या ढक्याश्च निष्पावास्तिलाद्याः क्षारसंज्ञिताः ॥ ग्रहप्रवेशीयहोमात् प्रागपि नियमानामिष्ठत्वात् योगविभाग: कृतः॥१०॥ उत्तरावधिमाह। अित ज. चिराचं बादशरात्रं ॥११॥ श्रतो गृहप्रवेशनीयहोमादूई त्रिरात्रं द्वादशरात्रं वा नियता स्थातां ॥ ११॥ संवत्सरं वैक ऋषिजीयत इति ॥ १२॥ संवत्सरं वा नियतो स्यातां एक ऋषिकल्पः पुत्रो जायत इति कृत्वा। अन्ये त्वाहुः. व्रतान्ते एक ऋषिः सम्पद्यते. पिटगोत्रं विहाय पतिगोत्रं भजत इत्यर्थः ॥ १२ ॥ चरितव्रतः सूर्याविदे वधूवस्त्रं दद्यात् ॥ १३॥ व्रतानन्तरं सूर्याविदे वध्वा उपयमनकाले उपहितं वस्त्रं दद्यात्। सूर्यया दृष्टो मन्त्रः सूया. यथा दृषाकपिरिति. सा च सत्येनोत्तभितेति सूक्त। कथं तत् पुनरमी वेत्ति. खरतो वर्णत इत्यादि ।॥ १३ ॥ * हैडीति कारिका सं० पु. नास्ति । + प्रत अर्द्धमिति पदवयं सो० मू० पु. नास्ति । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy