SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्रोडपत्राणि । पौष्ठपदे तिष्येण द्वयोरुत्सर्ग कुर्यात् । उत्सर्गात् परतस्तु यावदन्यदुपाकरणं न क्रियते, तावद्वेदं त व्याहरेदन्यत्र ब्रह्मयज्ञात् । अस्मछास्त्रे तथैवोपदेशात्। एवञ्च, उत्सात् परमपि शुक्लपक्षेषु छन्दसामध्ययनबोधकानि यानि मन्वादिवचनान्युदाहृतानि, तानि अस्मड्यतिरिक्त विषयाणि बोद्धव्यानि । अस्मच्छास्त्रे प्रौष्ठपदशक्लपचे तिथेणोत्सर्गात् परतः पुनस्तत्रैव हस्तेनोपाकरणविधानात् तेषां वचनानां न खल्वत्रावकाशोभवतीति। ५१५पृष्ठे ५पंकी निवेश्यं । "क्षुले द्रव्यपले सम्यक् जलमुष्णं विनिःक्षिपेत् । मृत्पात्रे कुड़वान्मानं ततस्तु स्रावयेत् पटात् । सस्थाचूर्णद्रवः फाण्ट:"-इत्युक्त লবাসি ५६ ० पृष्ठे १ पंको 'येत्यर्थः” इत्यतः परं निवेश्यं । अथवा । वृष्णीमिति वचनादमन्त्रकमेवैतान् बलीन् हरेत् । ५६ १पृष्ठे ८ पंको ‘बोद्धव्यः'-'-इत्यतः परं निवेश्यं । सेयममङ्गता वर्णना भट्टनारायणस्य । कस्मात् ? । “दधि सर्पिश्च संपूतः प्रोकोहोषपृषातकः। होमकाले तु तस्यानेः स्थानमुत्तरपूर्वतः" इति सह्यासंग्रहविरोधात्। तस्मादग्नेरुत्तरपूर्वतः समासादिते सतीति वर्णनीयम्। For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy