SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः। चतुर्थी काण्डिका । अथाभ्युदयिके श्राद्धे ॥१॥ अथेदानीमाभ्युदयिके श्राद्धे याविशेषः सेोऽभिधीयते । अभ्युदयो मङ्गलं विवाहादिकमित्येतत् । यत्र यत् क्रियते श्राद्धं तदिदमाभ्युदयिकं श्राद्धमितिकर्मणेनामधेयमेतत् । तेनाभिलापे श्राभ्युदयिकश्राद्धमित्युल्लेख्यम्। तदिदं श्राद्धं मारपूजा-वसाधीराऽऽयुष्यमन्त्रजपं कृत्वा करणीयम् । तथा च छन्दोगपरिशिष्टं कात्यायनः । "कादिषु च सर्वेषु मातरः सगणाधिपाः । पूजनीयाः प्रयत्नेन पूजिताः पूजयन्ति ताः । प्रतिमासु च एभ्रासु लिखिता वा पटादिषु । अपिवाऽक्षतपुजेषु नैवेद्यैश्च पृथग्विधैः । कुडालना वसोधीरां सप्तवारान् घृतेन तु । कारयेत् पञ्चवारान् वा नातिनीचां न चोच्छ्रिताम् । आयुष्याणि च शान्यर्थं जवा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्” । इति । तदिदं श्राद्धं यत्र यत्र न भवति, तदपि तत्रैव द्रष्टव्यम्॥ १ ॥ युग्मानाशयेत् ॥२॥ पितृ णामप्यत्र युग्मान् ब्राह्मणानाशयेत्। ब्राह्मणानाञ्चात्रापि कर्मणि For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy