SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३४ श्राद्धकल्पः। [३ का.] सतिलगन्धोदकत्वञ्च वैकताविशेषदहोच्यते । पात्राणि च तत्र पवित्रान्तहितानि भवन्ति । तस्मात् पात्रस्य विशेषः पवित्रान्तस्तित्वमचापि भवत्येव। नचेदेवम्, यज्ञियवृक्षचमसत्वादिकमपि तद्विशेषोऽत्र न स्यात्। दुय्यते च । तस्माद्यथोक्तमेवास्तु । तदत्र, पात्राणं चतुष्टुविधानात् मातामहपक्षोऽत्र न भवति । तथा च च्छन्दोगपरिशिष्टम् । "कसमन्वितं त्यक्त्वा तथाऽऽद्यं श्राद्धषोडशम् । प्रत्याब्दिकञ्च, शेषेषु पिण्डाः स्युः षड़िति स्थितिः”। इति । देवपक्षस्त्वत्रापि भवत्येव । प्रकृतस्य दैवपूर्वत्वस्य वाधायोगात् । तस्यारक्षभूतत्वाच्च । चतुष्टुं खल्वर्ण्यपात्राणां प्रेतपिटपक्षाभिप्रायेण वक्ष्यति । तथा च शातातपः । "मपिण्डीकरणश्राद्धं दैवपूर्व नियोजयेत् । पिहनेवाशयेत्तत्र पुनः प्रेतं न निर्दिशेत्” । इति ॥ १४ ॥ चत्वारि पात्राणि, इत्युतम्। तदिदानी विशेषेणाभिधत्ते, त्रीणि पितृणामेकं प्रेतस्य ॥ १५ ॥ त्रीणि पात्राणि पिहां शिष्टमेकं पात्रं प्रेत त्य, 'पूरयित्वा'-इति गतेन सम्बन्धः । तदत्र, पाठक्रमात् प्रथमं पिणां पार्वणमनुष्ठेयं ततः प्रेतस्यैको द्दिष्टम्, इति । तथाचोक्तम् । “क्रमेण वा नियम्येत कन्वेकवे तद्गुणत्वात्” इति ॥ १५ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy