SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [३ का.] श्राडकल्पः। १.३३ -इति शूलपाणिः । यत्तु स च विकल्पोऽप्राप्तप्रेतभावविषयदति शूलपाणिः ; यच्च, अप्राप्तप्रेतभावविषयवचमपतितमासिकविषयोपीति मन्तव्यमिति रघुनन्दनचाह। तदुभयमपि प्रमाणभावापेक्षणीयम्। दृद्धिनिमित्तेन त्वपकर्षे वृद्धेरवागेव पुनरपवय्य षोड़शश्राद्धानां पुनरनुष्ठानम् । यथा कार्णाजिनिः । "मपिण्डीकरणादागपकृय्य कृतान्यपि । पुनरप्यपकृष्यन्ते वृड्युत्तरनिषेधनात्” । इति। निषेधमाह कात्यायनः । "निवर्त्य वृद्धितन्त्रन्तु मासिकानि न तन्त्रयेत् । अयातयामं मरणं न भवेत् पुनरस्य तु”। इति ॥ १३॥ अथेदानीमितिकर्त्तव्यतायां योविशेषः, सोऽभिधीयते,तदहश्चत्वार्य्यदकपात्राणि सतिलगन्धोदकानि पूरयित्वा ॥ १४॥ तदहस्तस्मिन्नहनि, तिलगन्धोदकसहितानि चत्वार्यय॑पात्राणि पूरयित्वा तथा च भविष्यपुराणम् । "गन्धोदकतिलयुक्तं कुर्यात् पात्रचतुष्टयम् । अार्थ पिलपात्रेषु प्रेतपाचं प्रसेचयेत्” । इति । गन्धोऽत्र वैकृताविशेषः । तद्विशेषात् प्राकृतस्य तिलोदकस्य निवृत्तिं मा प्रशाङ्गीदिति 'मतिलगन्धोदकानि,'–इत्याह। पवित्रन्त न निवर्त्तते । कथं कृत्वा ?। प्राकृतानि पात्राण्यनद्य तव चतुष्टं 19 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy