SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ का.] श्राद्धकल्पः। यवाम्बु दत्त्वा"-इत्यादि ह्याश्वलायनीये मृापरिशिष्टे दृश्यते । "अक्षय्यमस्विति वाचयित्वा"-इति च छन्दोगापरसूत्रे । एवञ्च "उपतिष्ठतामित्यक्षय्यस्थाने"-इति वक्ष्यमाणसूत्रमाञ्जस्येनोपपत्यते -दति । “दत्तमिदमन्नपानादिकमक्षय्यमस्तु"-दति गौड़ाः । "येषामुद्दिष्टं तेषामक्षय्यमस्तु"-इति महायशाः । ब्राह्मणाश्च स्त, -इति ब्रूयः। तदेतत् सर्वमेवोदकादिकं दैवपूवं करणीयम् । न हि पिण्डसंबन्धेनामीषां विधानम्। येन देवे पिण्डाभावानिवतेरन् ॥ ॥ ३२ ॥ ॥ अघोराः पितरः सन्तु, सन्वित्युक्ते, गोचं नावहतां, वर्द्धतामित्युक्ते, स्वधा निनयनीयान् दीन् सपवित्रानास्तीर्य, स्वधां वाचयिष्यइति पृच्छति ॥ ३३॥ खधा,-इत्युदकमाचमहे। कस्मात्? । 'खधास्थ'-इति मन्त्रलिगात्। सेयं वधा निनीयते येषु दर्भेषु, तदमे खधानिनयनीयाः, तान् वधानिनयनीयान् । खधानिनयनीयेषु हि दर्भेषु वारिधारां सूत्रयिष्यति । रघुनन्दनस्वेतदजानानाह,-'स्वधानिनयनीयान् खधावाचनमात्रार्थान्'-दति । तदशब्दम् । न हि निनयतिर्वाचनमभिधत्ते। तस्मानिरङ्कुशत्वात्तुण्डस्यैवमुक्तं । नन्वेवं शब्दस्यार्थीभवति । दीनास्तीर्य, इति मिद्धे, यत् स्खधानिनयनीयान् , इति करोति, तद्बोधयति-खधामिनयनमात्रममीषामर्थीनत्वन्यत् किञ्चिदिति । तस्मादकृतप्रयोजनान्तराअन्यएव दीइदानीमास्तृतव्याः । तानिमान् दर्भान् विशिनष्टि । सपवित्रान् पवित्रसहितान् । तदेतत् पवित्र 14 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy