SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६२ श्राद्धकल्पः। [२ का.] तचैतदविशेषात् ब्राह्मणाग्रभुमेब्राह्मणानाञ्च भवति । अक्षतायवाः । कुतः ?। ___ "अक्षतास्तु यवाः प्रोक्ताभृष्टाधानाभवन्ति ते" । इति वचनात् । मन्त्रोदकादीनां कात्यायनोकोग्राह्यः । तथाच कात्यायनः । "प्रथायभूमिमासिञ्चत् सुसुप्रोक्षितमस्विति । शिवाापः मन्विति च युग्मानेवोदकेन तु । सौमनस्यमस्विति च पुष्पदानमनन्तरम्। अक्षतञ्चारिष्टञ्चास्वित्यक्षतानपि दापयेत्” । इति । युग्मानेव, इत्याभ्युदयिकविषयम्। पुष्पाक्षतयोब्राह्मणहस्तएवदानम्। कस्मात्? । युग्मानेव, दूत्यनेन तेषामेव मन्निहितत्वात् । अच, 'अस्तु'-दूति सन्तु'-इति च यथासम्भवमुत्तरम् । योग्यत्वात्। "प्रार्थनासु प्रतिप्रोत सास्वेव द्विजोत्तमैः” । इति कात्यायनवचने सर्वशब्देन व्यायवगतेश्च । एतदनन्तरं श्राद्भस्याक्षय्यार्थमुदकं दद्यात्। तत्रच, "अक्षय्योदकदानञ्च अर्घ्यदानवदिव्यते । षष्ठेव नित्यं तत्कु-न चतुर्थी कदाचन"। इति कात्यायनवचने, 'अक्षय्योदकदानञ्च' इति चकारेण 'अक्षतञ्चारिष्टञ्चास्तु'-इति पूर्ववचनोपात्तमस्तु-इत्यनुषञ्जनीयम् । अर्थदानवदितिविशेषाभिधानात् एतदपि अर्ध्यवत् प्रत्येकब्राह्मणहस्तेषु देयम्। तचैतत् 'अमुकगोत्रस्य पितरमुकशर्मण: एतदक्षय्यमस्तु'-इत्यादिना उदकं दद्यात् । “देवे दत्तं श्राद्धं देवानामक्षय्यमस्विति ब्रूतेति पृथक् For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy