SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org इच्छ [२ का. ] स्वधापदेन करणीयम् । ब्राह्मणाश्च - 'श्रमृतस्यापिधानमसि स्वाहा' इति मन्त्रेण तदुदकं पिवेयुः । तदेवमपादत्त्वा 'मधुवात' मधुवाताइति त्र्यृचं 'मधु' त्रिबीरचयं जवा, तृप्ताः स्य,, – इति पृच्छति । कथं पुनरत्र त्र्युचलाभ: ? । "ढचवतानामादिग्रहणेन विधिरनादेशे ” - इति लाग्यायनसृचात् । तदीयश्च विधिगृह्येऽपि ग्रहीतव्योभवति । तदुक्तमग्निस्वामिना," तत्रापि (प ) एषएवविधिः कृत्स्नमन्त्रप्रयोगस्य " - इति । पुनःशब्दाच्च । यथा हि पूर्वं मधुवाताजपस्तथेदानीमपि - इत्येतत् पुनःशब्दस्य सामर्थ्यम् । पूर्व्वञ्च न केवलस्य मधुवाता इत्यस्य जपः, अपितु त्र्यस्यैव । तस्मादिदानीमपि त्र्वस्यैव जपः - इति सिध्यति । श्रजपच माययाः । विहितं केषाञ्चिदिदानीमपि गायचीजपः । सेोयमस्माकं नास्ति, — इति ज्ञापयितुं 'पुनर्मधुत्रातां मधुच त्रिर्जत्वा' - इत्याह । अनयोरेव पुनर्जपो न गायत्र्याश्रपि - इत्यर्थः । सायं तृप्तिप्रश्नोऽदृष्टार्थेन तृप्यवगमार्थः । पूर्वं खल्वियमवगता । स खल्वयमदृष्टार्थइति कुशमयब्राह्मणपक्षेप करणीयेो भवति । रघुनन्दनस्त्वेतदबुद्धा, –'कुशमयब्राह्मणपक्षे तृप्तिमनोनास्त्ययेोग्यत्वात्'इत्याह । 'टप्तिस्तावत् सर्व्वसाधारणी सा सर्व्वान् प्रति प्रष्टव्या'इति ब्रुवाणोमहायशाश्रप्यदृष्टार्थतामस्य तावन्न वेद । यावत् “प्रश्नेषु पंक्तिमूर्द्धन्यं पृच्छति सर्व्वान् वा " - इति सूत्रमपि न स्मरति ॥ ० ॥ ॥ २८ ॥ ॥ तृप्ताःस्म इत्युक्ते शेषमन्नमनुज्ञाप्य ॥ ३० ॥ ऋजुत्तरार्थः । कथं पुनरिदमनुज्ञापनं भवति, तदेव परंवकुमवशिष्यते । Acharya Shri Kailassagarsuri Gyanmandir श्राद्ध कल्पः । For Private and Personal Use Only -
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy