SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २ का. ] तिला अपने मिश्रयितव्याः । पित्र्ये कर्मणि सर्व्वचैव तिलानामभ्यर्हितत्वात् । तथाचाभ्युदयिके छन्दोगपरिशिष्टम् । “यस्तत्र प्रकरोऽन्नस्य तिलवत्, यववत्तथा । उच्छिष्टमन्निधौ सोऽत्र तृप्तेषु विपरीतकः " । इति । श्रस्माच्च वचनादुच्छिष्टसन्निधावयमन्नप्रकरः स्यात् । "मतिलमन्त्र विकीर्य्य” इति तत्त्वकारपाठे सुत्रोपान्त एवायमर्थे भवति । श्राद्धकल्पः । પ્ सोऽयमन्नप्रकरः प्राधान्यात् पित्र्य एव सूत्रितः । स खल्वयं देवे - ऽपि करणीयः । कुतः ? | "देवपूवें श्राद्धं कुर्व्वीत" - इति वचनात् । पिण्डोऽपि तर्हि दैवे दीयताम् ? | न दास्यते । किं कारणम् ? | उत्तरचैव तत् वक्ष्यामः । सचायं 'ये श्रग्निदग्धा जीवाः' - इति मन्त्रोलिङ्गात् पित्र्यएवान्नप्रकरे विनियुज्यते । देवे मन्त्रस्तु - “श्रसेामपाश्च ये देवायज्ञभागविवर्जिताः । तेषामनं प्रदास्यामि विकिरं वैश्वदेविकम्" । इति गोभिलपरिशिष्टोक्रोग्राह्यः । गोभिलस्यैतदिति हेमाद्रिप्रभृतयः ॥ ॥ ॥ २८ ॥ ॥ सकृत् सकृदपादत्त्वा पुनर्म्मधुवातां मधुच चिर्जल्ला तृप्ताः स्थेति पृच्छति ॥ २८ ॥ ' सकृत् सकृत् ' - इति वीसया सर्वेषां ब्राह्मणानां हस्तेषु जलदानं दर्शयति । सर्व्वेषां ब्राह्मणानां हस्तेषु श्रपः उदकं दत्त्वा । उदकदानञ्चेदं प्रत्या पाशानार्थम्, - पूर्व्ववत् सम्बोधनविभक्त्या गोत्रादिकमुल्लिख्य 13 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy