SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मादकल्पः । [२ का.] — इत्यपि तर्हि प्राप्नोतु ? । न, इति ब्रूमः । किं कारणम् ? | अचेति विशेषोपदेशात् । 'एकैकस्यैकैकेन ददाति' – इति सूत्रणाच्च । द्वैतनिर्णयेऽप्युक्तम्, - 'कराग्राग्रपवित्रत्वमाभ्युदयिक एव, च्छन्दोगपरिशिष्टे विशेषाभिधानस्वरसादिति न वाच्यम् । नैकैकस्याच दीयते, - इति तदुपसंहारात् मिलितदानस्यैव विशेषस्य तत्राभिधानात् । एषोऽन्यच विधिः स्मृतः, -- इति पश्चादभिधानाच्च ' -- इत्यन्तेन ॥ ॥ १६ ॥ ० ॥ પ प्रथमे पाचे सरत्रवान् समवनीय पाचं न्युव्जं कृत्वा शुन्धन्तां लेोकाः पितृषदनाः पितृषदनमसि पितृभ्यः स्थानमसीति ॥ १७ ॥ प्रथमे पात्रे, इति पितृपात्रं ब्रूमः । 'अप उपस्पृश्यैव मे बेतरयेो:'इति चणात् तत्रैवप्राथम्यावगतेः । मन्त्रलिङ्गे पितॄणां श्रवणाचैवमवगच्छामः । तेन, दैवे न्युजकरणं नास्ति । 'पेटकं प्रथमं पात्रम्'इत्यपि स्मर्त्तीरोभवन्ति । अपरे पुनरेतदविद्वांसेाभाषन्ते, प्रथमं पात्रमत्र दैवपात्रम्, – इति । देवे श्रमन्त्रकं न्युजीकरणमिच्छन्त्यन्ये । तदस्मिन् प्रथमेपाचे संस्रवान् श्रपाचलग्न जलादीन्, समवनीय सम्यगवनीतान मिश्रितान् कृत्वा यचावनीताः संस्रवाः, तत् पितृपाचं न्युजमधोमुखं करोति शुन्धन्तामित्यादिमन्त्रेण । तदेवं न्युजं कृत्वा बक्ष्यमाणं कर्म कुर्य्यात् । 'शुन्धन्तां लोका: पितृषदना: पितृषदनमसि' – इति प्रतीकं केचिन्न पठन्ति । तदिदं पिटप न्युजीकरणं सूचितम् । मातामहपक्षेऽपि माता For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy