SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्राहकल्पः। [२ का.] 'एत पितरः' इति । 'श्रा यन्तु नः पितरः' इति च । परिशिष्टकारोतः पितरित्याद्युल्लेखएव त्वस्माकमादरणीयः ।। __स खत्वयं पियर्थदानप्रकारः। दैवाय॑न्तु या दिव्या-दति मन्त्रं पठित्वा विश्वेदेवाएतत्तेऽयं स्वाहा,-इति वा, नमः-इति वा, वषट्-इति वा दद्यात् । पितृणामेव स्वधाकारस्य कात्यायनेनोक्तत्वात् वधापदयुक्तयेचात्रत्वेतिमन्त्रस्य देवेऽनभिनिवेशात् । अस्तु तर्हि मन्त्रस्थस्खधापदण्व स्वाहादिपदोहः ?। नैतत् शक्यम् । विकृतावेवोहस्य अध्वरमीमांसायां मिद्धान्तितत्वात् । नचात्र प्रकृतिविकारभावोऽस्ति । असमवेतार्थत्वाच्च । दैवे खवयं मन्त्रोन समवैति। किं कारणम् ? । "मपिण्डीकरणादूई यत् पिलभ्यः प्रदीयते । सर्वध्वंशहरा माता इति धर्मेषु निश्चयः” । इत्यादिवचनैर्यथा पिहननु मन्ति भोकारः, नैवं देवाननु केऽपि भुञ्जते । तस्मादसमवेतार्थामन्त्रोकथमिव दैवेऽप्यङ्गभावमुपगच्छतु । अर्थाभिधानसामाद्धि मन्त्राणामङ्गभावं तत्रभवन्तामन्यन्ते । तथा चोकम् । “अर्थाभिधानसामान्मन्त्रेषु श्रेषभावः स्यात्” इति । अथ, मन्त्रस्यादृष्टार्थत्वे किं बाधकम् ? । अदृष्टार्थत्वे च देवेऽपि पठनीयो भविष्यति । बाधकमपि वक्ष्यामः । साधकमपि श्टणमः । सामान्येनाभिधानमिति चेत् । इति चेत् पश्यमि, सामान्येनाभिधान देवेऽपि मन्त्रपाठस्य साधकम्-इति । तत्र ब्रूमः । सामान्ये नाभिधानमर्याविशेक्ष्यति । अर्थाभिधानसामाद्धि मन्त्राणामङ्गभावमवाचाम । एवन्तावत् साधकं नास्तीत्युक्तम् । बाधकमपि स्टणु । यस्य For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy