________________
Shri Mahavir Jain Aradhana Kendra
६४८
www.kobatirth.org
[ २ का. ]
इति परता ब्रुवम् उत्सर्गानन्तरमेव अर्थीयपवित्राणां ब्राह्मणेषु प्रतिपादनमनुजानाति । अपरे पुनरेतदविद्वांसेाभाषन्ते, — दीनां निमीख्यत्वाभावात् श्रर्घ्यपात्रीयायेव पवित्राणि इदानीं ब्राह्मणहस्तेषु दत्त्वा ततोऽर्घ्यमुत्सृष्टव्यम्,—– इति ॥०॥ ९४ ॥०॥ केन मन्त्रेण ददाति ? | उच्यते, -
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धकल्पः ।
इति ।
यादिव्यापः पयसा संवभूवुर्या अन्तरिक्षा उतपार्थिवीयी हिरण्यवर्ण यज्ञियास्तानचापः शिवाः शंस्योनाः सुह वा भवन्तु असावेतत्ते अर्थं येचाच त्वामनु याश्श्च त्वमनु तस्मै ते स्वधेति ॥ १५ ॥
यादिव्या इति मन्त्रं पठित्वा असावित्यादिना दद्यात् । श्रचासाविति संबोधनान्तनामाद्युल्लेखाभिप्रायं वचनम् । तथाच कात्यायनः ।
" गोत्रनामभिरामन्त्रा पितृन प्रदापयेत्” ।
" गोत्रं खरान्तं सर्व्वच गोचस्यात्क्षय्य कर्म्मणि । गोचस्तु तर्पणे प्रोक्तः कर्त्ती एवं न मुह्यति । सर्व्वचैव पितः प्रोतं पिता तर्पणकर्मणि । पितुरचय्यकाले च कर्त्ती एवं न मुह्यति । शर्मन्नर्धनादिके कार्ये शभी तर्पणकर्मणि ।
शर्मणोऽचय्यकाले च कती एवं न मुह्यति” ।
S
For Private and Personal Use Only