SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६.३० www.kobatirth.org [१ का. ] 1 इति । तुशब्दोविशेषार्थः । कथं नाम ? | सपिण्डीकरणादूर्द्धं यत् क्रियते, तत्रैव पित्र् द्विगुणाः दर्भाः भवन्ति, मपिण्डीकरणान्तेषु तुऋजवएव दर्भा:, इति । तथाच सालङ्कायनः । “सपिण्डीकरणं यावदृजुदर्भैः पिढक्रिया । सपिण्डीकरणादूर्द्धं द्विगुणैर्विधिवद्भवेत्” । इति ॥ ० ॥ २४ ॥ ॥ Acharya Shri Kailassagarsuri Gyanmandir श्राद्धकल्पः । पवित्रपाणिर्दद्यादासीनः ॥ २५ ॥ सर्व्वत्र, इति वक्ष्यमाणमिहापि संबध्यते । मध्यपरितस्य विशेषाभावात् । यत् किञ्चिदिह कर्मणि देवे पित्र्ये च देयं तत् स पवित्रपाणिरामीनश्च दद्यात् । कात्यायनोप्याह । " सव्ये पाणौ कुशान् कृत्वा कुर्यादाचमनक्रियाम् । ह्रस्वाः प्रवरणीयाः स्युः कुशादीर्घाश्च वर्हिषः । दर्भाः पवित्रमित्युक्तमतः मन्ध्यादिकर्मणि । सव्यः सेापग्रहः कार्य्येदक्षिणः सपवित्रकः” । इति । अत्रच - " द्वयोस्तु पर्व्वणोर्मध्ये पवित्रं धारयेद् बुधः" | स्मृत्यन्तरोकोविशेषोयथासम्भवं द्रष्टव्यः । इत्यादिकः केचित्तु, " पविचाणि ईद्यात्” – इति, “ श्रासीनः सव्र्व्वं करोति” – इति च त्रयमत्र पठन्ति । तत्र व्यक्तएवार्थः ॥ ० ॥ २५ ॥ ० ॥ " सर्व्वच प्रश्न पंक्तिमईन्यं पृच्छति ॥ २३ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy