________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
श्राद्धकल्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
“देशकालधनाभावादेकैकमुभयत्र वा । शेषान् वित्तानुसारेण भोजयेदन्यवेश्मनि । यस्मात् ब्राह्मणबाहुल्यादोषो बहुतरोभवेत् । श्रद्धानाशो मौनवासः श्राद्धतन्त्रस्य विस्मृतिः । उच्छिष्टोच्छिष्टसंस्पर्शो निन्दा दाषु भोतृषु । वितण्डया चापवादो जल्पन े ते पृथग्विधाः " ।
[ १ का.
श्रयुग्मान् यथाशक्ति पिचारकैकस्येादङ्मुखान् ॥
11 2011
श्रयुग्मान् विषमान् त्रिप्रभृतीन् शक्त्यनतिक्रमेण पित्र्ये, उपवेश्य - इति योजना । 'खातान् राचीनाचान्तान्' - इत्येतत् सर्वमत्रापि सम्बन्धनीयम् । किमविशेषेण पित्रेन सर्व्वेषामर्थे एक एवायुग्मवर्ग उपवेशनीयः ? । न । कथन्तर्हि ? | एकैकस्य पित्रादेरयुग्मान् उपवेश्य – इति सम्बन्धः । कथन्नाम ? । त्रित्वपक्षे तावत्, – पितुस्त्रीन्, पितामहस्य चीन् प्रपितामहस्य चीन्, इति । तदेतस्मिन् पक्षे नव ब्राह्मणाः सम्पद्यन्ते । एवमन्यत्राप्यूहनीयम् । तथाच गौतमः । "नवावरान् भोजयेदयुजायथेोत्साहं वा" - इति । “ यद्यप्ययुग्मान् यथाशक्ति" - इति सूचितम्, तथाप्यतिशयविस्तारो न करणीयः श्रनिष्टापत्तेः । तथाच वशिष्ठः ।
"
" द्वौ देवे पिकृत्ये चीनेकैकमुभयत्र वा । भोजयेत् सुसम्टद्धोऽपि न प्रसज्येत विस्तरे । सत्क्रियां देशकालौ च द्रव्यं ब्राह्मणसम्पदः । पञ्चैतान् विस्तरोहन्ति तस्मान्नेत विस्तरम्" । इति । तथा श्राद्धभाष्ये ब्रह्माण्डपुराणे, -
For Private and Personal Use Only
]