SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ www.kobatirth.org श्राद्धकल्पः । Acharya Shri Kailassagarsuri Gyanmandir [१ का. ] " यस्य नैवाधराष्ठाभ्यां छाद्यते दशनावली । विधिः स तु विज्ञेयेोब्राह्मण: पंक्तिदूषकः” । इति सुमन्तुनेोक्तः । 'विक्तिधोविचर्चिकाबहुल : ' - इति कल्पतरुः । 'नाभेरधोविचर्च्चिकादियुक्तः - इति रघुनन्दन: । 'गलहाण : ' – इति शङ्खधरः । 'पूतिगन्धिघाणः चैौदुम्बरकुष्ठीतिवा' - इति महायशाः । 4 marar aar वा दन्ताः यस्य श्यावा: भवन्ति, सोऽयं श्यावदन्तः - स्वभावकृष्णदन्तोभयते । श्यावः कृष्णः - इत्यनर्थान्तरम् । 'शावदन्त' – इति केचित् पठन्ति । दन्तद्वयमध्यगतक्षुद्रदन्तः, -इति तत्रार्थः । विद्धं प्रजननं यस्य, सोऽयं विप्रजननः । “लिङ्गचर्मणि केषा - चिद्वेधः क्रियते, तत्र स्त्रीचित्तरञ्जनार्थं काष्ठशकलमर्प्यते इति दाक्षिणात्ये प्रसिद्धम् ” – इति नीलाम्बरोपाध्याया: । 'श्रश्मयीदिदोष विद्धं प्रजननं यस्य स:' – इति केचित् । 'मृतापत्यः' – इत्यन्ये । तत्वकारस्तु वेधकर्त्तनयोर्भेदमजन्नाह, - 'विद्धप्रजननः कर्त्तितशिश्न:'दूति । व्याधितः पापरोगयुक्तः, उभयभागनेदितव्रणे वा । तथाच देवल: । “ उन्माद, स्वग्दोषो, राजयक्ष्मा, श्वासा, मधुमेहो, भगन्दरो, महोदरोऽश्मरीत्यष्टौ पापरोगाः । जड़ान्धवधिरकुणिरिति विकलेन्द्रियाः । उभयभागक्लेदितव्रणाः । पापिष्ठतमाचेति । एते पञ्चविधाः प्रोक्तावर्ज्जनीयानराधमाः " - इति । अत्र चोभयभागक्तेदितव्रणस्य नाभेरधोभागगतत्वेनोपरिभागगतत्वेन च द्वैविध्यात् पञ्चविधत्वं नानुपपन्नम् । स्वनुरपि । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy