SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ का.] श्राद्धकल्पः। "अपि स्यात् म कुले जन्तुजयेद् यस्तु योगिनः । विप्रान् श्राद्धे प्रयत्नेन तेन हण्यामहे वयम्" । इत्यपि पिटगीता गाथा भवति । दक्षोऽपि स्मरति । "विना मांसेन मधुना विना दक्षिणयाऽऽशिषा। परिपूर्ण भवेत् श्राद्धं यतिषु श्राद्धभोजिषु” । इति ॥०॥ ८ ॥॥ गृहस्थसाधून वा ॥६॥ ग्टहस्थाश्च माधवश्च, तान् ग्टहस्थसाधून। वाशब्दः स्नातकापेक्षया विकल्पार्थः। तत्र, स्नातकाः-गृहस्थाश्रमप्रवेशोन्मुखाः। ग्रहस्थास्तु तत्र कृतप्रवेशा भार्यासहिताः । भार्थी हि हमाचक्षते, इति सभा-एव ग्रहस्थावहाभिप्रेयन्ते । तथाच स्मरणम् । "न ग्टई ग्टहमित्याडर्टहिणी ग्रहमुच्यते । तया हि महितः मवान् पुरुषार्थान् मम श्रुते” । इति। ये पुनर्टहस्थाश्रमे कृतप्रवेशाअपि मृतभार्याः समः पुनभामर्थयमानाः स्नातकव्रतानुष्ठानपरावा भवन्ति, तदमे माधवो भण्यन्ते । कन्यायाः खल्वलाभे, "अलाभे चैव कन्यायाः स्नातकव्रतमाचरेत्” । इति स्वातकव्रतानुष्ठानमस्य मुनयः स्मरन्ति । शास्त्रानुमतच्चानुतिष्ठन् कथं न साधुः स्यात् । 'माधुलं ग्रहस्थविशेषणम् ,' इत्यसङ्गतैषा वर्णना महायशसः । “सातकान्" "एकेयतीन्" "रहस्यमाधून वा" -इत्याश्रमविशेषावस्थायिनएव हि निमन्त्रणीयादहोपदिश्यन्ते । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy