SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्टह्यासंग्रहः। [२ प्र.] वा । सोमादीनां पृथगपन्यासेविशेषविवक्षया भविष्यति । मित्रावरुण, इति देवताबन्दे दीर्घः ।। आत्मतन्त्रेषु यन्त्रोक्तं तत् कुर्यात् पारतन्त्रिकम् । विशेषाः खलु सामान्याये चोक्ता वेदवादिभिः॥१॥ तन्त्र शास्त्रमित्यनान्तरम् । श्रात्मनस्तन्त्रेषु यन्नोन, तत् परतन्त्रोक कुर्यात् । ये च सामान्याः सर्वशाखिसाधारणाः, विशेषाः, "नित्यं स्नात्वा एचिः कुर्याद्देवर्षिपिटतर्पणम्” । इति । “मन्तोषं परमास्याय सुखार्थी संयताभवेत्” । इति चैवमादाय, वेदवादिभिर्मन्वादिभिरुका:, ते च कर्तव्याः । एवं वाये च साधारणाविशेषाः-आचमनादयः, मन्वादिभिरुकास्तेच कर्तव्याः । तदिदं श्रौताभिप्रायं वचनम् । कथं ज्ञायते ? । "स्मात साधारणं तेषु ग्राह्यं श्रौतेषु कर्मसु"। इति ग्रह्यपरिशिष्टान्तरदर्शनात् । एवं वाये च सामान्याः साधारणा:-परिभाषारूपाः इत्येतत् । विशेषाः"उच्चैर्ऋचा क्रियते उच्चैः साना उपांशु यजुषा" इत्येवमादयः, वेदवादिभिरुक्ताः, ते च कर्त्तव्याः । वेदं वदितुं शीलं येषां तदमे वेदवादिनो वेदप्रवकारः कठादयो भण्टन्ते । न खलु तत्र भवन्तो मन्वादयो वेदवादिनः, स्मतारोहि ते वेदार्थस्य । एवं वा For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy