________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[२ प्र.]
क्षुते निष्ठीवने चैव दन्तोच्छिष्टे तथाऽन्टते । पतितानाञ्च संभाषे दक्षिणं श्रवणं स्पृशेत् ॥ ८६ ॥
स्मरणम् ।
गृह्याग्रहः ।
Acharya Shri Kailassagarsuri Gyanmandir
ते कृते । निष्ठीवनेनादिनिरसने कृते । दन्तोच्छिष्टे - दन्तलग्नोच्छिष्टे, जिहाभिमर्षणयोग्ये निगीर्णे वा - इत्यभिप्रेतम् । कथं ज्ञायते ? । “दन्तश्चिष्टे दन्तवदन्यत्र जिह्वाभिमर्षणात्, प्राक् च्युतेरित्येके । च्युतेराखाववदिद्यान्निगिरन्नेव तत् शुचिः” इति स्मरणात् । तथा अनृते मिथ्यावचने कथिते, पतितानां सम्भाषे च, दक्षिणं कर्णं स्पृशेत् । स खत्वयं कर्मकाले विधिरित्यवगच्छामः । " सुधा भुक्का चुत्वा खात्वा पीत्वा विपरिधाय च रथ्यामाक्रम्य श्मशानञ्चाचान्तः पुनराचामेत्”इति गोभिलसुत्रमपि कर्मकालादन्यत्र, इति च प्रतिपद्यामहे । किं कारणम् ? । परस्परविरोधान भविष्यति इति ।
तथाच
इति ॥ दक्षिणकर्णस्पर्शे हेतुविवचया दूदमाह -
“क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्म्मस्थएषु नाचामेत् दक्षिणं श्रवणं स्पृशेत्” ।
-
cod
For Private and Personal Use Only
मरुतः सेोमइन्द्राग्नी मित्रावरुणौ तथैव च । एते सर्व्वे च विप्रस्य श्रोत्रे तिष्ठन्ति दक्षिणे ॥ १०॥
एतस्मात् कारणात् दक्षिणश्रवणं स्पर्ष्टव्यम् । मरुते वायवः श्रमरा