SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र.] ग्टह्यासंग्रहः। इतिकरणादन्येश्वप्येवंविधेषु-उपाकरणादावक्षतधानाभक्षणादिषु, द्विजानोच्छिष्टोभवति । तदेतद्विशेषाभिधित्सया पुनरारम्भः । पूर्व विप्रपदोपादानात् राजन्यो श्ययोरुच्छिष्टताऽऽशङ्कापि स्यात् कस्यचिन्मन्दमतेरिति वा पुनरारम्भः । समादरार्थो वा ॥ अन्यमपि मधुपर्कमाइ, दधनि पयसि वाऽथवा कृतान्ने मधु दद्यान्मधुपर्कमेतदाहुः । दधि मधु-सलिलेषु सक्तवः पृथगेते विहितास्त्रयस्तु मन्याः॥ ८॥ दधनि, पयसि-दुग्ध वा, कृतान्ने-ओदनादौ वा, . मधु दद्यात्क्षिपेत् । दध्यात्, इतिपाठे धारयेदित्यर्थः । एतन्मधुपर्कमाहुराचार्याः । दधि-मधु-सलिलेषु सतवादेयाः । तदमे त्रयोमन्था भवन्ति ;-दधिमन्थः, मधुमन्यः, उदमन्थश्च, इति । तदिदम्"रसाऽसि वानस्पत्यारसं मयि धेहीति मधुमन्यस्य पिवेदिति गौतमः वानस्पत्यइति प्रवचनम् , तथा दधिमन्योदमन्ययोः” इति द्राह्यायणादिकल्पसूत्रोक्तानां दधिमन्थमधुमन्योदमन्थानां निर्वचनं प्रसङ्गागतमिति बोद्धव्यम् । कल्पसूत्रवृत्तिकाराअग्निस्वामिनाप्येवमेव लोकमिमं पठितवन्तः दिक्षीतस्वन्यथेमं लोकं पठति (दधनि पयसि वा कृताने मधु निदध्यानमधुपर्कमाइः । 5R For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy