SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र.] ह्यासंग्रहः । पुनस्त्रीण्यवदानस्थानानि भवन्ति-मध्य पूर्वार्द्धः पश्चार्द्धश्च, इति । तदेतत् सर्वमस्मत्कृतग्टह्यसूत्रभाथ्यादुपलब्धव्यम् । अलमिह ग्रन्थ गौरवेण ॥ अथेदानीम्,-"विष्टरपाद्यार्थाचमनीयमधुपर्कानेकैकशस्विस्त्रिर्वेदयेरन्”-इति सूत्रोक्तमादिकं व्याकुरुते, दध्यक्षतसुमनसापश्चेति चतुष्टयम् । अर्यरष प्रदातव्या गृह्ये ये अर्थाहाः स्मृताः ॥६२॥ दधि, अक्षताः-यवाः, सुमनमः-पुष्पाणि, आपः-उदकम्, इत्येतत् चतुष्टयं मिलितमः । स खल्वेष प्रदातव्यः । कस्मै ? । “षा भवन्ति" इति सूत्रेण रह्ये ये अाहीः स्मृताः, तेभ्यः । अपरमर्थमाह, m दध्यक्षतः सुमनसोघृतं सिद्धार्थकाः यवाः। पानीयञ्चैव दीश्च अष्टाङ्गोह्यर्थ उच्यते ॥६॥ अक्षतस्तण्डुलः । यवानां पृथगुपदेशात् । सिद्धार्थकाः श्वेतसर्षपाः । पानीयमुदकम् । प्रसिद्धमन्यत् । अष्टावङ्गानि यस्य, सेोऽयमष्टाङ्गोsyउच्यते ॥ मधुपर्केणार्थनप्रकारमाह, सर्पिषा मधुना दना अर्चयेदयन् सदा । ऋषिप्रोक्तेन विधिना मधुपर्केण याज्ञिकः ॥ ६४ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy