SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [२ प्र. ] ह्यासंग्रहः । श्रनिन्दिताभिः स्ववर्णभिः समानवर्णभिः स्त्रीभिः - ब्राह्मण्याः ब्राह्मणीभिः, क्षत्रियायाः चत्रियाभिः, वैश्यायाः वैश्याभिरित्यर्थः । चतुर्भिः कलमैः, श्रक्षतमिश्रितैः ( लिङ्गव्यत्ययोऽत्र द्रष्टव्यः ) यवमिश्रिताभिरद्भिः पनं कर्त्तव्यम् ॥ छह गाड़ी पैष्टीच माध्वी च विज्ञेयाः विविधाः सुराः । पाणिकर्म्मणि गाड़ी स्यात् सत्या माध्वाधमा सुरा ॥ १६ ॥ पाणिकर्मणि गोड़ी सुरा सत्या स्यात्, माध्वी पुनरधमा । पैष्टी मध्यमेत्यर्थादुक्तं भवति । श्लिष्टमन्यत् ॥ " नग्निका तु श्रेष्ठा " - इति सूत्रां ननिकां व्याकुरुते, - नग्निकान्तु वदेत् कन्यां यावन्नर्त्तुमती भवेत् । ऋतुमती त्वननिका तां प्रयच्छेत्त्वननिकाम् ॥ १७ ॥ यावन ऋतुमती रजखला भवेत्, तावत् कन्यां ननिकां वदेत् । ऋतुमती पुनरनग्निका भवति । तां कन्यामननिकाम्टतुमतीमपि दद्यात् । तुरप्यर्थेौभिन्नक्रमेण योजनीयः । तदेवमनग्निकामपि दद्यात्, ननिका पुन: श्रेष्ठा, न पुनरनग्निकायाविवाहएव न भवतीत्यभिप्रायः । मनुरपि, “काममामरणात्तिष्ठेद्ग्टहे कन्यर्त्तुमत्यपि । न चैवैनां प्रयच्छेत्तु गुणहीनाय कर्हिचित् ” । इति स्मरन् ऋतुमत्या अपि विवाहमनुजानाति । यानि पुनरननिकानिन्दापराणि स्मृतिवचनानि तेषामननिकाया: श्रप्राशस्त्ये For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy