SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [२ प्र. ] Acharya Shri Kailassagarsuri Gyanmandir ह्यासंग्रहः । लामृगन्तेय्वास्येन जुहुयात् स्वाहेत्युदके” – इति सूत्रेोक्तः श्रविदासी हदो व्याख्यातः ॥ " श्रपवर्गेऽभिरूपभोजनं यथाशक्ति " - इति सूत्रेोक्रमभिरूपं व्याकु स्ते, – यच विद्या च वित्तश्च सत्यं धर्म्मः शमादमः । अभिरूपः स विज्ञेयः स्वाश्रमे या व्यवस्थितः ॥ १२ ॥ वित्तम् - इति भावप्रधानो निर्देशः । ख्यातिर्विचारो वा तदर्थः । श्रथ वा । वित्तं धनमिति यथाश्रुत एवार्थः । वृत्तञ्च - इति पाठे, वृत्तम्—— “गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्त्तनं हितानाञ्च तत् सर्व्वं वृत्तमुच्यते” । ३७ इत्युक्रलचणम् । तत्र सत्यादीनां पुनरुपादानमादरार्थम् । शमावहिरिन्द्रियनिग्रहः । दमेोऽन्तरिन्द्रियनिग्रहः । प्रसिद्धमन्यत् । यचैतानि विद्यन्ते, यश्च स्वाश्रमे – ग्टह्याकर्मकर्त्तुरात्मीयाश्रमे - समानाश्रमे व्यवस्थितः,–गृहस्थः,—इति यावत् । सेोऽयमभिरूपो विज्ञेयः ॥ लौकिके लाकसामान्ये क्रव्यादान वृथा हुतम् । याज्ञिकं पुण्यमायुष्यं कर्म्मणा नोपपद्यते ॥ १३ ॥ सामान्यं साधारणमित्यनर्थान्तरम् | लोकसामान्ये- संस्कृते इत्यर्थः । लौकिकस्याग्नेर्विशेषणमिदम् । तदयमर्थः । श्रसंस्कृते लौकिके श्रमी, क्रव्यादानौ श्मशानाग्नौ च, हुतम् (भावे निष्ठा) होम:, वृथा भवति For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy