________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
ग्टह्यासंग्रहः।
[१ प्र.]
गर्भस्य पात्रस्य च, इति सकृत् संस्कृतपात्रजातानां सर्वेषां गाणं संस्कृतत्ववत् आज्यसंस्कारोप्याज्यस्य तत्पात्रस्य च, दूति सकृत् संस्कताज्यपात्रे यान्याज्यानि निःक्षिष्यन्ते तानि सर्वाणि संस्कृतानि भवन्ति, न पुनरमीषां पृथक् संस्कारः करणीयः, इति । तथाच श्राश्वलायनग्रह्यपरिशिष्टम् । “सीमन्तोन्नयनं प्रथमे गर्भ, सीमन्तोनयनसंस्कारो गार्भे पात्रसंस्कारः” इति ॥ एतदेवाह,
आज्यस्य हविषां चैव आज्ये पूर्व क्रियाविधिः॥११०॥ तस्य संपवनं पूर्व चरोः पर्युक्षणं परम् ।
यस्मात् प्राज्ये आज्यविषये आज्य-संस्कारविषये इत्येतत् । अाज्यस्य आज्यस्थाने ग्टहीतानां हविषाश्च मध्ये, पूर्व प्रथममेव क्रियायाः संस्कारस्य विधिविधानम्, तस्मात् तस्य पूर्व प्रथममेव संपवनं पवित्रीकरणं संस्कारः, इति यावत् ; न पुनः पश्चाहहीतस्थापीत्यर्थः । चरोस्तु परं केवलं परि सर्वतोभावेन उक्षणं प्रोक्षणमेव संस्कारः इत्यर्थः । एवं वापूर्वमेव तस्य संपवनं सम्यूयनादि विधिचोदितः संस्कारः । चरोः,-- उपलक्षणत्वात् पश्चाहीतस्य हविषः, पर्युक्षणमेव परं संस्कारः । प्रश्वाहाह्यं हविः-संप्रोच्य ग्रहीतव्यमित्यर्थः । दीक्षितग्लाह । चरोः देवसवितः-इति पर्युक्षणं परं पश्चात्, इति ।।
For Private and Personal Use Only