SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र.] ग्टह्यासंग्रहः। प्रादेशमाचं कुबीत मेक्षणं समिधस्तथा ॥ १० ॥ इधः समानवृक्षाणां विप्रादेशप्रमाणतः। मेवणं समिधश्च प्रादेशमात्रं कुर्यात् । दूधस्तु विप्रादेशप्रमाणतः कर्त्तव्यः । म चायमिधः-समानजातीयानां वृक्षाणं (संबन्धलक्षणा षष्ठी) करणीयः । न पुनः कतिचिदिभाः खादिराः, कतिचिच्च पालाशाः कर्त्तव्याः ॥ प्रागग्राः समिधादेयास्ताश्च काम्येष्वपाटिताः ॥१०॥ शान्त्यर्थेषु सशक्ताऽऽद्री विपरीता जिघांसति । समिधः प्रागग्राः कृत्वा अग्नौ देयाः । ताश्च ममिधः काम्येषु कर्मखपारिताः कर्त्तव्याः । शान्यर्थेषु कर्मसु, सशका,-शन शक्तिः (भावे निष्ठा) तया सहवर्तमाना:-समर्थाः सवीर्या इति यावत् , प्राी च समित् कर्त्तव्या । जिघांसति हन्तुमिच्छति कर्मणिअभिचारकर्मणीत्येतत् । एतदिपरीता समित् कर्त्तव्या निर्वार्थी का चेत्यर्थः । एतविपरीता ममित् की कर्मकतारं हन्तुमिच्छति, -इति वा वर्णनीयम् ॥ इध्मः सन्नहनादानं चरुश्रपणमेव च ॥ १०२॥ तूष्णीमेतानि कुर्वीत समस्तञ्चेममाददेत् । इध्मः पूर्वोक्तः । मन्नहनम्-“कसमपां पूरयित्वा सर्वोषधीः कृत्वा हस्तावबधाय प्रदक्षिणमाचार्योऽहतेन वसनेन परिणोत्”-दूति For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy