SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ ग्टह्यासंग्रहः। [१ प्र.] सर्वेषामेव होमानां समिदादैा विधीयते ॥८॥ कमान्ते चैवमेव स्यात् स्वाहां तब न कारयेत् । । तत्रच सर्वेषामेव होमानामाद्यन्तयोः समिदगी दातव्या । तत्रच वाहां न कुर्यात् । खाहापदं मन्त्रोपलक्षणम् । दैवतमप्यस्था नास्ति । तथाच कर्मप्रदीपः । "ममिदादिषु हामेषु मन्त्रदैवतवनिता । परस्ताच्चोपरिष्टाच्च इन्धनार्थं समिद्भवेत्” । इति ॥ "अथेमानुपकल्पयते खादिरान् पालाशान् वा”-दूति सूत्रोकानिभान् व्याकुरुते, इधामष्टादश दारु प्रवदन्ति विचक्षणाः ॥६॥ दर्श च पौर्णमासे च, क्रियास्वन्यासु विंशतिः । दर्शौर्णमासयोरष्टादशमंख्यक दारु दुभं वदन्ति पण्डिताः। अपरासु क्रियासु विंशतिरिमा भवन्ति । अन्यत्राङ्गहोमादिभ्यः । तथाच कर्मप्रदोपः। "अङ्गहोमममित्तन्त्रमण्यन्याख्येषु कर्मसु । येषाञ्चैतदुपर्युक्त तेषु तत्सदृशेषु च । अक्षभङ्गादिविपदि जलहोमादिकर्मणि । सोमाइतिषु सासु नैतेवियो विधीयते”। इति ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy