SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१प्र.] ग्यासंग्रहः । "एकमाध्येश्ववहिषु न स्यात् परिसमूहनम् । नोदगासादनञ्चैव क्षिप्रोमा हि ते स्मृताः” | इत्येकसाध्यत्वम्-होलमात्रमाध्यत्वं क्षिप्रहामानामाह || "अथ हविष्यस्यान्नस्थामा जुङयात् कृतस्य वाऽकृतस्य वा"-इत्यादि सूत्रोक्तं कृतादिपदं व्याचष्टे, यवतीयकृतं शेयं तण्डुलादि कृताकृतम् ॥ १३ ॥ आदनन्त कृतं विद्यात् न तस्य करणं पुनः। मुजुरक्षरार्थः । यवत्रीहि, इति इन्दैकवद्भावः । तच्च गोधूमादीनामयुपलक्षणम् । तण्डुलादि, इत्यादिपदात् माषमुहादिवेदलादीनां ग्रहणम्। ओदनपदम्-मोदकपिष्टकादीनामयुपलक्षणम् । 'तण्डुलादि, इत्यादिपदात् मनुग्रहणम्',' इत्यमङ्गतैषा कल्पना दीक्षितस्य । कुतः ? । तस्य कृतत्वात् । कथं ज्ञायते ? । यदयमोदनस्य कृतत्वे 'न तस्य करणं पुनर्' इति हेतुतया निर्दिशति । अविशिष्टं खल्वेतत् सक्तौ । न हि तस्थापि पुनः करणमस्ति । तथाच कर्मप्रदीपः । "कृतमोदनसत्वादि तण्डुलादि कृताकृतम् । ब्रीह्यादि चाकृतं प्रोतमिति हव्यं त्रिधा मतम्" । दति ॥ सीमन्ते दर्भपिचूल्यस्तिस्वस्ताभिस्त्रिरुन्नयेत् ॥ १४ ॥ विभिः श्वेतैश्च शललो, प्रोक्तोवीरतरः शरः। 5 1 2 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy