SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १ प्र. ] गृह्यासंग्रहः । अविच्छिन्नम्, अकृशं समिद्धम्, बहु - नाल्पं यथा भवति, तथा श्रग्निप्रणयनं कुर्य्यात् ॥ शुभं पाचन्तु कर्त्तव्यं यजमान - सुखावहम् ॥ ६७ ॥ शुभं पात्रमित्यादरार्थं पुनरुपादानम् ॥ शुभं पात्रमाह ८०३ शुभं पाचन्तु कास्यः स्यात्तेनाग्निं प्रणयेदुधः । तस्याभावे शरावेण नवेनाभिमुखच्च तम् ॥ ६८ ॥ तस्य कांस्यस्याभावे नवेन शरावेणाग्निं प्रणयेदिति गतेन संबन्धः । श्रभिमुखं यथा भवति, तथा 'तम्' श्रग्निं प्रणयेदिति कल्पइयेऽपि संबध्यते । यश्च, “शरावे भिन्नपात्रे वा कपाले बाल्मुकेऽपि वा । नाग्निप्रणयनं कुर्य्याद् व्याधिहानिभयावहम् ” | इति शरावनिषेधः । स पुरातनशरावविषयः, कांस्यपाचमद्भावविषयः, गोभिलीयव्यतिरिक्तविषयो वा ॥ श्रग्नेः स्वरूपमाह,— सर्व्वतः पाणिपादान्तः सर्व्वताऽक्षिशिरोमुखः । विश्वरूपा महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥ ६६ ॥ अन्तशब्दः स्वरूपार्थः । सर्व्वतः पाणिपादस्वरूपं यस्य स तथा । सर्व्वतेाऽचीणि चक्षूंषि, शिरांसि मुखानि च यस्य, म तथेोक्तः । 512 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy