SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८०२ ह्यासंग्रहः। [१ प्र.] अथेदानी "भूर्भुवः स्वरित्यभिमुखमग्निं प्रणयन्ति" इति सूत्रोकमग्निप्रणयनं व्याकुरुते सार्द्धशतुर्भिः, कपालैभिन्नपावा नत्वामैगीमयेन वा ॥६४ ॥ अभिप्रणयनं काय्य यजमान-भयावहम्। कपालैर्घटखण्डै: "कपालं मृण्मयं पात्रं चक्राघटितमुच्यते” । इत्युक्तलक्षणेवा । भिन्नपात्र:-भद्मपात्री । श्रामेरपक्वपात्री । (तुशब्दो वाशब्दार्थः)। गोमयेन वा, अग्निप्रणयनं न कर्त्तव्यम् । कपालादिपात्रैः कृतं खल्वनिप्रणयनं यजमानस्य भयमावहति ॥ अल्पः प्रणीता विच्छिन्नोऽसमिद्धश्चापरिश्रुतः॥६५॥ त्वरया पुनरानीता यजमान-भयावहः । अल्पः । विच्छिन्नोऽन्तराच्छेदसहितः-विक्षिप्त इति यावत् । श्रममिद्धोऽप्रदीप्तः । अपरिश्रुतः शास्त्रोक्ततिकर्त्तव्यतारहितः । श्रुतं शास्त्रमिति ह्यनर्थान्तरम्। त्वरया चानीतः प्रणीतोऽमिर्यजमानस्य भयमावहति । पुनः शब्दश्चशब्दार्थः ॥ यस्मादेवम्,-- तस्माच्छभेन पावेण अविच्छिन्नाकृशं बह ॥ ६६ ॥ अग्निप्रणयनं कुर्याद् यजमान-सुखावहम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy