SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्टह्यासंग्रहः। मेव करणीय इति यज्ञविदो जनाः कथयन्ति। होम इति वचनादारम्भे नियमो न स्यादिति वा; श्रादरातिशया) वा; 'श्रारम्भः सर्वहोमानाम्'-दूति पुनराह॥ "मध्यतः प्राची रेखामुल्लिख्यादीचीञ्च मंहतां पश्चात्" इत्यादि सूत्रेण स्थण्डिले रेखादिकरणमभिधाय, “लक्षणादेषा सर्वत्र” इति सूत्रेण तेषां लक्षणत्वमुनं गेभिलेन। तदिदं विशेषतो विवतुः प्रतिजानीते, लक्षणं तत् प्रवक्ष्यामि प्रमाणं दैवतञ्च यत् । गोभिलेन रेखाकरणदिरूपं लक्षणमुकं, तदहं प्रकर्षेण वक्ष्यामि। रेखाणां यत् प्रमाणं, यच्च दैवतं देवता, तत् सर्वं प्रवक्ष्यामि ॥ न नखेन न काष्ठेन नाश्मना मृण्मयेन वा ॥४७॥ प्रालिखेलक्षणं विप्रः सिद्धिकामस्तु या भवेत्।। अश्मना पाषाणेन । लक्षणं रेखाम् ॥ नखादिना रेखाकरणे दोषमाह, नखेन कुनखी चैव काष्ठेन व्याधिमृच्छति ॥४८॥ अश्मना धननाशः स्यात् मृण्मयेन को पृच्छति गच्छति प्राप्नोति, इत्येतत् । कलिः कलहः ॥ नखादीनां दोषमभिधाय, अथेदानी फलादीनां गुणमाह, फलेन फलनी चैव पुष्येण श्रियमृच्छति ॥ ४६॥ पर्णेन धनलाभः स्यात् दीर्घमायुः कुशेन तु। For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy