SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org संग्रह: । Acharya Shri Kailassagarsuri Gyanmandir [१ प्र. ] कृतस्य वाऽकृतस्य वाऽपि वा फलानामेवैतं पूर्णपात्रमित्याचचते”— इत्याचार्य्यस्त्रोतस्य एतस्य च पूर्णपात्रस्य सम्भवासम्भवाभ्यां व्यवस्था बोद्धव्या । श्रत्यन्तासम्भवे तु - " यावता बहुमोच टप्तिः पूर्णेन जायते । नवरा ततः कुर्य्यात् पूर्णपात्रमिति स्थितिः” । द्रष्टव्यम् ॥ इति कर्मप्रदीप यज्ञद्रव्यसमाहारे भोजनाचमने तथा ॥ ४४ ॥ जपे वा होमकाले वा दक्षिणं बाहुमुद्धरेत् । यज्ञद्रव्याणां वादीनां समाहरणे ग्रहणे इत्यर्थः । जपे जपकाले । एषु दक्षिणं बाजं यथासम्भवमूर्तं कुर्य्यात् । वाशब्दा समुच्चयार्थे ॥ ७३ होमः प्रतिग्रहेो दानं भोजनाचमनानि च ॥ ४५ ॥ अवहिर्जीनु कमणि साङ्गुष्ठान्येवमाचरेत् । आरम्भः सर्व्वहामानामाहुर्यज्ञविदा जनाः ॥ ४६ ॥ श्रवहिर्जीनु यथा भवति, तथैतान्याचरेदिति क्रियाविशेषणमेतत् । 'कमणि' सन्ध्यावन्दनादीनि । होमादेर्विशेषतः कथनमादरार्थम् । श्रवहिर्जीनु, – इति श्रन्तर्जीनु इत्यर्थः । जानुनोर्मध्ये हस्तौ कृत्वेत्येतत् । “अन्तजीनु शुचौ देशे उपविष्ट उदङ्मुखः” । इति । “अन्तरूबाररत्नी कृत्वा " - इति चैवमादिस्मृत्यन्तरदर्शनात् । जानुमध्ये दक्षिणं बाजं कृत्वा, – इति केचित् । 'साङ्गुष्ठानि' अङ्गुष्ठाङ्गुलिमहितानि चैतानि कभीयाचरेत् । सर्व्वहामानामारम्भोऽप्येव 5 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy