SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ०७० गृह्यासंग्रहः । [१ प्र.] इत्येताः सप्त जिहा: नामतो निर्दिष्टाः । लेलायमानाः, - हव्यं भक्षि तुमि न्यः । लल ईसायाम् ॥ तासां खवासां जिह्नानां मध्यात्, Acharya Shri Kailassagarsuri Gyanmandir p शान्ति पौष्टिके द्वे च तिस्रोऽभिचारिण्यः । एताश्चाक्ता विशेषेण ज्ञातव्याश्च द्विजेन तु ॥ १५ ॥ शान्ति के कर्माणि द्वे जिहे । पौष्टिके च कर्मणि द्वे जिहे । तिस्रस्वाभिचारकर्म्मण्णुपयुक्ताः । एताश्वोक्ता जिहा द्विजेन विशेषतो ज्ञातव्याः ॥ श्रयैव तु* हातव्यं येा यच विहिता विधिः । यत्र कर्मणि यो विधिरुक्तः, तत्र तेन विधिना हातव्यम् । किं कृत्वा ? | विहितमग्निमाहय । “यत्र यो विहितोऽनलः” इति daar: पठति । तत्र च यत्र योऽनलो विहितस्तत्र तमनलमाहूय saarमिति व्यक्त एवार्थः ॥ श्रविदित्वा तु येा ह्यग्नि होमयेदविचक्षणः ॥ १६ ॥ न हुतं न च सरस्कारो न च कर्म्मफलं लभेत् । यः खल्वविचक्षणोऽग्निमज्ञात्वा होमयेत् तेन तं न भवति, - ( जतं हामः । भावे निष्ठा ) कृतेाऽपि हामो न सिध्यतीत्यर्थः । न च तेन होमेन तस्य शरीरस्य संस्कारो भवति । न चासौ कर्मफलं लभते ॥ व्याय चैव, – इति पाठान्तरम् । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy