SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१ प्र. ] गृासंग्रहः । कोठे उदरे । मृतभक्षणे शवदाहे । क्षये, सर्वेषां नाशे प्रलये, - इति यावत् । चिष्टमन्यत् ॥ एवमग्निनामान्यभिधाय तेषां श्रावणं ज्ञानञ्चेदानीं विधत्ते, - एतेऽग्नयः समाख्याताः श्रावयेद् ब्राह्मणः सदा । सप्तत्रिशतिविख्याता ज्ञातव्याश्च द्विजेन तु ॥ १२ ॥ एते पूर्वोक्ता श्रग्नयः मम्यक् कथिताः । तानेतान् ब्राह्मणः सदा द्विजं श्रावयेत् । द्विजेन तु सप्तचिंशतिविख्याता: ( श्राषीयं प्रयोगः ) सप्तत्रिंशत्सङ्ख्यया विशेषेण कथिताः, -प्रमिद्धा वा अमयो ज्ञातव्याः । तदिदमर्थं कस्वविनियुक्तानामप्यग्निनाम्ना पूर्व्वं परिकीर्त्तनमिति द्रष्टव्यम् ॥ सप्त जिह्वाः स्फुरन्त्येता हुताशनमुखे स्थिताः । याभिर्द्दव्य' समश्नन्ति हुतः सम्यक् द्विजेात्तमैः॥ १३ ॥ 5 2 909 मुखे स्थिता एता वच्यमाणाः सप्तजिहाः स्फुरन्ति । द्विजेात्तमैः, - निषादग्यपतिवत् कर्मधारय समासस्यैव युक्तत्वादविशेषाच्च उत्तमद्विजैः, सम्यक् हतं हव्यं याभिर्जिहाभिः समश्नन्ति – दिवैौकसः, - इति वाक्यशेषः ॥ काली कराली च मनेाजवा च सुलोहिता चैव सुधूम्रवर्णी । स्फुलिङ्गिनी चैव शुचिस्मिता च बेलायमाना इति सप्त जिह्वाः ॥ १४ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy