SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. १० का. यसनम्। भूय एवाभिपाय शेषं ब्राह्मणाय दद्यात् ॥ १७॥ भूयः-पुनरपि, एवकारकरणात, वृणीमेव, अभिपाथ प्राभिमुख्यन पीत्वा, शेषमवशिष्टं ब्राह्मणाय दद्यात्। तञ्च पुत्राय शिव्याय वा, न पुनरविशेषेण यम् कस्मैचित् । कथं ज्ञायते ?। “उच्छिष्टं कस्यचि न पातव्यं नापि दातव्यम्'-दति शास्त्रानारे अन्यस्मै उच्छिरदानस्य अन्योछिटभक्षणस्य च निषेधनात् । गुबीद्युच्छिष्टभोजनन्तु प्रसिद्धसेवेति न तपपादनार्थमुक्रमः । तदभावे पुजरब्राह्मणायापि दद्यात्, तच अद्भिरभ्युजय, इति विशेषः । तथा च द्राह्यावणरत्रम् । “तदभावेऽद्भिः मन्योच्याब्राह्मणाय” इति । लाग्यापनोप्येवमेव सूत्रया नकार ॥०॥ १७ ॥१०॥ आचान्तोदकाय गौरिति नापितस्विब्रूयात् ॥१८॥ आचान्तोदकाय अहणीयाय । तार्थ चतुर्थ । आचानोदकमईणीयमुद्दिश्य,इति वा वजीयन् । नापिता गोरिति बिधारवयं यात् । आचान्तोदकाय, इति कुर्वन उवैरत्वं द्योतयति । कथं नाम ? । यथा ख वर्गणीयः ग्णोति, तथाच्चै—यात्, इति । एवं खत्वाचान्तोदकार्थता कथास्य सम्पन्स्यते । अन्ये तु वर्णयन्ति । ‘ाचान्तोदकाय, ति सप्तम्यर्थे चतुर्थी । तेन, अहणीये श्राचान्तारके सतीत्यर्य:,'-ति। मधुपर्कभक्षले उच्छिता न प्राप्नोति, इति खवाचार्य श्राचान्तोदकाय, इत्याह । तेन, इतः पूर्व नास्त्येवाचमनम् ॥ ॥ १८ ॥॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy