SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७६४ गोभिलीय aate पानं करिष्यति, मन्त्रं वा पठिष्यति । उच्यते । उत्तरच श्रचान्तोदकाय, इति करणादिहाच्छिष्टतैव न भवतीत्यवगच्छामः । तस्मात् प्राणाग्निहोत्रवत् सेोमभक्षणवच हाताचमनस्यैव मन्त्रपाठ: स्यात् । तथाच ग्टह्यासंग्रहः । Acharya Shri Kailassagarsuri Gyanmandir " मधुपर्के तथा सो अनु प्राणाहुतीषु च । च्छिष्टो भवेद्विप्रो यथा वेदविदो विदुः । प्राणाहुतिषु सेोमेषु मधुपर्के तथैव च । स्यामेषु सर्वेषु नेोच्छिष्टो भवति द्विजः " | मधुपर्कस्य पिवेत् ॥ ० ॥ १६ ॥ ० ॥ 18 प्र. For Private and Personal Use Only • का. ] इति । इदमपरं चिन्त्यते । मधुपर्कस्य पिवति - चोदना तावदुपलभ्यते, मन्त्रे च भक्षशब्दश्रुतिः । तत्र किं पात्रेण पातव्यम् ? श्रहेोस्वित् हस्तेन भक्षयितव्यम् ? — इति । तत्र केचिदाहुः । मन्तलिङ्गात् प्रमिद्धेश्व हस्तेन भक्षयितव्यम् । पिवति चोदना तु भोजनस्य पूर्वापरद्विराचमना देर्निवृत्त्यर्थतयाणुपपद्यते इति । अपरे ब्रुवन्ति । मन्त्राणामविधायकत्वात् प्रमिद्धेानैकान्तिकत्वात् विधिवलीयस्त्वाच्च पात्रेण पातव्यम्, - इति । अन्ये तु मन्यन्ते । मधुमंयोगात् द्रवश्चेन्मधुपर्क: स्यात्, तदा पात्रेण पातव्यम् । अथ दध्नः काठिन्यात् पानानुपपत्तिः, प्रागेव तु कृतान्नस्य तदा इस्तेन भक्षयितव्यम्इति । तदत्र भवन्तो भूमिदेवाः प्रमाणम् ॥ ० ॥ १५ ॥ ०॥ तृष्ण चतुर्थम् ॥ १६ ॥ १. +
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy