SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७१४ www.kobatirth.org गोभितोयं [8 प्र. ७ का. ] दक्षराद्विराधयन्ति” – इति । देवताकीर्त्तनमुत्तरार्थम् ॥ ० ॥ २४ ॥ ० ॥ यदि पुनः पूर्व्वादिष्वश्वत्यादयः स्युः, तदा किं कुर्य्यात् ? - इत्यपेक्षायामाह - इति । Acharya Shri Kailassagarsuri Gyanmandir तानस्वस्थानस्थान् कुर्व्वीत ॥ २५ ॥ तानश्वत्थादीन् पूर्व्यादिष्ववस्थितान् श्रस्वस्थानस्थान् कुर्वीत । खेषु पूर्वोक्त्रेषु स्थानेषु तिष्ठन्ति इति स्वस्थानस्थाः, न स्वस्थानस्थाः अस्वस्थानस्थाः, तथाविधान् कुर्वीत । यथा ते स्वस्थानेषु पूर्व्वादिषु न तिष्ठन्ति तथा कुर्य्यादिति यावत् । तथाकरणञ्च च्छेदनादुद्धरणादा बोद्धव्यम् । तत्र चोत्तररात्रोको विशेषो द्रष्टव्यः । “तान् खम्यानम्यान् कुर्वीत " - इति पाठे, तानश्वत्थादीन् स्वस्थानम्थान् स्वेषु स्थानेषु स्थितान् कुर्य्यादिति व्याख्येयम् । यस्मात् पूर्वादिष्ववस्थितेष्वश्वत्यादिषु श्रग्निभयादिकं स्वम्यान स्थितेष्वप्यभ्युदयः, तस्मात्तान् स्वम्यानस्थितान् कुर्वीत – स्वेषु स्थानेषु रोपदंदित्यर्थः । श्राह । कानि पुनरमीषां स्वस्थानानि । ? | पूर्वविपरीतानि, — इति ब्रूमः । कस्मात् ? | वास्तुविद्याविदां वचनात् । तथा चोकम् । "याग्वादिय्वशुभफला जातास्तरवः प्रदक्षिणेनैते । उदगादिषु प्रशस्ताः लक्षत्रटोडुम्बराश्वत्थाः” । For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy