SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [प्र. ५ का.] ग्रह्यसूत्रम्। ६६३ तस्मात्, स्वाहाकारावमान एव होमोऽयं स्यात् । गन्तेषु,-इति तर्हि किमर्थम् ? । प्रत्येकं ऋगवमानेषु होमप्रज्ञापनार्थमित्याह । अन्यथा खल्वेकैवाहुतिः पञ्चर्चन स्यादित्यपि कश्चिदाशङ्कीत । अत्र च, अनग्निकत्वात् यावदुक्कमेव कर्त्तव्यमिति द्रष्टव्यम्॥ ॥ २८ ॥०॥ __ अथापरम् ॥ २६ ॥ अथशब्दः पूर्वक्रित्रिरात्राभोजनाद्यानन्तार्थः । पूर्वप्रकृतपञ्च_नुसन्धानार्थः वा । अथ एतस्मिन्नेव पञ्चचे अपरं अन्यत् कर्म, वर्त्तिय्यते, इति सूत्रशेषः ॥ ॥ २६ ॥०॥ तदपरं कर्म अभिधीयते, श्रा काण्डिकापरिसमाप्तेः, प्रथमयाऽऽदित्यमुपतिष्ठेत भोगकामाऽर्थपति चक्षुर्विषये सियत्यर्थः ॥ ३० ॥ प्रकृतस्य पञ्चर्चस्य प्रथमया ऋचा,-वृक्ष व पक्वस्तिष्ठति, इत्यादिकयेत्येतत् । श्रादित्यमुपतिष्ठेत आराधयेत् । उपम्यानञ्चेदम्, “तदमसक्रपापिया एकपादर्द्धपादपि ।। कुर्यात् कृताञ्जलिापि ऊर्द्धबाहरथापि वा”। इति कर्मप्रदीपोकप्रकारेण करणीयम् । कः उपतिष्ठेत ? । 'भोगकामः' । भोगं कामयते,-इति भोगकामः । कस्मिन् प्रदेश उपतठेत ? । अर्थपतिचक्षुर्विषये । यस्मादर्थपतेः सकाशात् भिग कामयते, तस्यार्थपतेः चक्षुर्विषये चर्पीचरे प्रदेशे । एवं कृते खल्व स्य, 'सिद्ध्यति' 'अर्थ:' प्रयोजनम् ॥०॥ ३० ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy