SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६४८ Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं "श्रावृत्त्य प्राणानायम्य पितृन् ध्यायन् यथार्हतः । जपं स्तेनैव चावृत्त्य ततः प्राणान् विमोचयेत्” । इति ॥ ० ॥ १२ ॥ ॥ सव्येनैव पाणिना दर्भपिज्जलों गृहीत्वाऽवसलवि पूर्व्वस्यां कीं पिण्डे निदध्यात् पितुनीम गृहीत्वाऽसावेतत्त चाज्ञ्जनं ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधेति ॥ १३ ॥ [४ प्र. ३ का. ] दर्भपिञ्जलों, पूर्वमञ्जनेनाञ्जितानां तिसृणामेकाम् | आञ्जनंसम्यक् ऋञ्जनं । व्याख्यातमन्यत् ॥ ० ॥ १३ ॥०॥ अप उपस्पृश्यैवमेवेतरयेाः ॥ १४ ॥ कृतभाष्यमेतत् । अत्रापरयोर्दर्भपिज्ज त्योर्विनियोगः ॥ ० ॥ १४ ॥ ० ॥ तथा तैलम् ॥ १५ ॥ तथा तेनैव प्रकारेण तैलं – पूर्व्वमासादितं, पिण्डेषु निदध्यात् । एतदुकं भवति । पितुनीम ग्टहीत्वा एतत्ते तैलं ये चात्र वेति पिटपिण्डे दत्त्वा अप उपस्पृश्यैवमेवेतरयेोर्दद्यात् ॥ ० ॥ १५ ॥ ० ॥ तथा सुरभि ॥ १६ ॥ पूर्व्वत्रव्याख्यानेने वेदमपि व्याख्यातम् ॥ ० ॥ १६ ॥ ० ॥ अथ निहुते ॥ १७ ॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy