SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. ३ का.] गृह्यसूत्रम् । . अथादपात्रान् कर्पूषु निदध्यात् ॥ ५॥ अथशब्दः पूर्वप्रकृतार्थः । उदपात्रान्, इति पुंस्त्वं छान्दसम् । उदकपात्राणि,-इति केचित् पठन्ति । कर्तेषु, इति, “अथाग्निषोमीयेन चरन्त्युत्तरवेद्याम्” इतिवत् मामीप्ये सप्तमी । अयमर्थः । पूर्वपूरितान्युदकपात्राणि कर्तृणं सन्निधावानुपूर्येण स्थापयेत् ॥०॥५॥०॥ सत्येनैव पाणिनोदपात्रं गृहीत्वाऽवसलवि पूर्वस्यां कधी दर्भेषु निनयेत् पितुर्नाम गृहीत्वाऽसाववनेनिच ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वधेति ॥६॥ अवसलविशब्देन पिलतीर्थमुच्यते,-दूत्यवाचाम । तेन, पिटतीर्थन पूर्वस्यां कवी दर्भेषु उदकं निनयेत् । कृतभाष्यमन्यत् ॥०॥६॥०॥ अप उपस्पृश्यैवमेवेतरयाः ॥ ७॥ अपरकषूदये, इति वाक्यशेषः । व्याख्यातमन्यत् ॥०॥ ७ ॥०॥ सव्येनैव पाणिना दव्वी गृहीत्वा सन्नीतात्ततीयमात्रमवदायावसलविं पूर्वस्यां कधीं दर्भेषु निदध्यात् पितुनाम गृहीत्वाऽसावेषते पिण्डो ये चाच त्वामनु याश्च त्वमनु तस्मै ते स्वधेति॥ दझे पूर्वमेव व्याख्याता। तया दया, सन्नीतात्-एकीकृतात् चरुहविषः, हतीयमात्र हतीयांशमवदाय यथोकेन प्रकारेण निदध्यात् 1M2 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy