SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६१२ गाभिलीयं [प्र. १ का.] ग्छागः" इति रह्यान्तरवचनात् । “छागपक्षे चरावपि"इति च लिङ्गात् । एवकारकरणं पूर्वोतवत्नविधिनियमार्थम् । तेन, अत्रापि कल्ये सर्व एव पूर्वा को होमः स्यात् ॥ ॥१८॥०॥ छागस्थाप्यरुम्भवे कथं कर्त्तव्यम् ? । तदुच्यते, अपि वा स्थालीपाकं कुर्वीत ॥ १६ ॥ सुजुरक्षरार्थः । स खल्वयं स्थालीपाक ओदनचरोः परस्तान्मांसचरस्थाने सवत्सायास्तरुण्या गो: पयसि अपयितव्यः । तथा चोकम् । "स्थालोपाकं पशोः स्थाने कुर्य्याद् यद्यानुकल्पिकम् । अपयेत्तं सवत्मायास्तरुण्या गोः पयस्यनु" । इति । पशोःस्थाने, इति करणात पकार्यकारित्वमस्यावगम्यते । तेन, अत्राप्यष्टर्चन होमः स्यात् । एवञ्च, पशुपचे यावन्ति पशारवदानानि प्रस्तरे क्रियन्ते, स्थालीपाकपक्षेऽपि तावतः पायमान् पिण्डान् तत्र कुर्वीत । तथा चोक्तम् । "चरितार्थी श्रुतिः कार्या यस्मादप्यनुकल्पशः । अतोऽटर्चन हामः स्थाच्छागपक्षे चरावपि । अवदानानि यावन्ति क्रियन्ते प्रस्तरे पशोः । तावतः पायमान् पिण्डान् पश्वभावेऽपि कारयेत्"। इति । ननु, अपि वा स्थालीपाकेन, दूति वनव्ये किमर्थं प्रकृतविभक्त्यतिक्रमः क्रियते । कस्यचित् कर्माणाऽतिक्रमसूचनार्थमित्याह । कथं नाम ? । अष्टाहोमवत्, पश्वभावेऽप्यविलापार्ट For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy