SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४ प्र. १ का. ] स्वमेवावरे चतुर्थीपञ्चमीभ्याः षष्ठीसप्तमोभ्याञ्च ॥ १६ ॥ एवमेव पूर्व्वीतेनैव विधिना, अवरे द्वे तृतीयमात्रे श्रवदाय, प्रकृतस्याष्टस्य चतुर्थी पञ्चमीभ्यां ऋगभ्यां मिलिताभ्याम् एकामाजति जुहाति, षष्ठी सप्तमोभ्याञ्चापराम् । अत्राप्युत्तरस्यामुत्तरस्यां स्वाहाकारं करोति, तत्रैव च जुहोति ॥ ० ॥ १६ ॥ ० ॥ सूत्रम् । ६१९ शेषमवदाय सौविष्टकृतमष्टम्या जुहुयात् ॥ १७ ॥ शेषं स्त्रिष्टकदर्थमुत्तरार्द्धपूर्व्वीर्द्धभ्यो यद्गृहीतं, तदवदाय, प्रकृतस्यैवाष्टस्य अष्टम्या ऋचा स्वाहाकारान्तया अग्नेरुत्तरार्द्ध पूर्व्वीर्द्धे जुहुयात् ॥०॥ १७ ॥०॥ एवन्तावत् गवा यथोक्तेन विधिना यागः कर्त्तव्यः, -इत्ययं प्रथमः कल्पः । यदा पुनगैनं सम्पद्यते, तदा कथं कर्त्तव्यम् ? । तदिदानीमभिधीयते - यद्युवा अल्पसम्भारतमः स्यादपि पशुनैव कुर्य्यात् ॥ ॥ १८ ॥ Hagga सम्भ्रियते, — इति सम्भारो द्रव्यम् । श्रल्पः सम्भारो यस्य सोऽयमल्पमम्भारः । तस्यैवातिशयस्तमप्प्रत्ययार्थः । उत्रे – इति निपाता। यद्युवा, - इति निपातसमुदायो यद्यर्थे, - इति केचित् । यदि अत्यल्पद्रव्यवान् स्यात्, अपि तदापि पशुनैव कुर्य्यादष्टकायागम् । पशुरपि छाग एव स्यात् । कस्मात् ? । “अनादेशे पशु 4 H 2 For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy