SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गोभिलीयं [४ प्र. १ का.] असंमोहार्थमित्याह । अन्यथैकवचने कृते मांसचरुमिति वा सूत्रिते, तस्यैव चरोरभिधारणं न पुनरन्यस्यापि,-इति शिष्याः समुह्येरन् । अथवा । यावदुक्कत्वादस्मिन्नोदनचरावपि अभिधारणे पवित्रान्तर्हितत्वं न करणीयमित्येतदर्थं ऐटताविति द्विवचनं कृतम् ॥०॥ ७ ॥०॥ एतस्मिन् क्रमे श्राज्यभागान्तं कृत्वा, करसे रसमवासिच्य॥८॥ कसे,-पूळमामादितानां कंसपात्राणामेकस्मिन कंसपात्रे, रसं अवदानमांसयूषं अवामिच्य निनोय ॥ ॥ ८ ॥०॥ लक्षशाखावति प्रस्तरेऽवदानानि कृत्वा ॥४॥ लक्षावृक्षविशेषः। प्रस्तरः कुशमुष्टिः। सक्षस्य शाखा लक्षशाखा। मा यस्यास्ति सोऽयं लक्षशाखावान्, तस्मिन् लक्षशाखावति प्रस्तरे भूमौ प्रागग्रनिहिते, अवदानानि अपनीतयूषान्यवदानमांसानि, कृत्वा स्थापयित्वा ।। ०॥ ८ ॥on स्थालीपाकाहताऽवदानानां करसेऽवति ॥ १० ॥ स्थालीपाकावृता मध्यात् पूर्वार्द्धादित्युक्तया रीत्या, प्रत्येक सर्वेषामवदानानां-अपनीतयूषाणं मांसानां, कंसे अपरस्मिन् कंसपात्रे,-यत्र यूषो नावसिक्त स्तस्मिन-इत्यर्थः । अवद्यति क्षुरेणावदाय स्थापयति। अवदानानामिति संबन्धलक्षणा षष्ठो ॥०॥ १० ॥०॥ For Private and Personal Use Only
SR No.020355
Book TitleGobhil Gruhya Sutram
Original Sutra AuthorN/A
AuthorChandrakant Tarkalankar
PublisherCalcutta Rajdhani
Publication Year1802
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy